Advertisements
Advertisements
प्रश्न
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उत्तर
सर्वाणि पत्राणि कस्मिन् सुरक्षितानि भवन्ति?
APPEARS IN
संबंधित प्रश्न
आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
प्राचीनकाले विद्या कथं गृह्यते स्म?
चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
वयम् कस्यां दिशि अग्रेसरामः?
वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
भोजपत्रोपरि लेखनम् आरब्धम्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
क्रय + अर्थम् = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
सामग्री - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
विश्रामगृहम् - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पुस्तकं देहि। (छात्र)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ नमः। (अध्यापक)