Advertisements
Advertisements
प्रश्न
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
उत्तर
वयं किमर्थं चिकित्सालयं गच्छामः?
APPEARS IN
संबंधित प्रश्न
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
केन सह मानवस्य आवश्यकता परिवर्तते?
आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
च + अतिष्ठत = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
इति + अनयोः = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
विश्रामगृहम् - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
रमेशः ______ अलम्।(सुरेश)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ नमः। (अध्यापक)