Advertisements
Advertisements
प्रश्न
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उत्तर
पर्यावरण सुरक्षा - पर्यावरणसुरक्षायै अस्माभिः जागरूकैः भाव्यम्।
APPEARS IN
संबंधित प्रश्न
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
केन सह मानवस्य आवश्यकता परिवर्तते?
कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
वयम् कस्यां दिशि अग्रेसरामः?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
च + अतिष्ठत = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
इति + अनयोः = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
सामग्री - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पुस्तकं देहि। (छात्र)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पठनं रोचते।(लता)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
रमेशः ______ अलम्।(सुरेश)