हिंदी

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत– सामग्री - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______

एक पंक्ति में उत्तर

उत्तर

सामग्री -  रन्धनार्थं सामग्री आपणतः आनेतव्या।

shaalaa.com
डिजीभारतम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: डिजीभारतम् - अभ्यासः [पृष्ठ १७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 3 डिजीभारतम्
अभ्यासः | Q 6.(ख) | पृष्ठ १७

संबंधित प्रश्न

कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

तालपत्र + उपरि = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

कर्गद + उद्योगे = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

इति + अनयोः = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

आवश्यकता - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×