English

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत– सामग्री - ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______

One Line Answer

Solution

सामग्री -  रन्धनार्थं सामग्री आपणतः आनेतव्या।

shaalaa.com
डिजीभारतम्
  Is there an error in this question or solution?
Chapter 3: डिजीभारतम् - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 3 डिजीभारतम्
अभ्यासः | Q 6.(ख) | Page 17

RELATED QUESTIONS

कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


प्राचीनकाले विद्या कथं गृह्यते स्म?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

कर्गद + उद्योगे = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

उपचार + अर्थम् = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

आवश्यकता - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×