English

अधोलिखितपदयोः सन्धिं कृत्वा लिखत- क्रय + अर्थम् = ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______

One Word/Term Answer

Solution

क्रय + अर्थम् = क्रयार्थम्

shaalaa.com
डिजीभारतम्
  Is there an error in this question or solution?
Chapter 3: डिजीभारतम् - अभ्यासः [Page 17]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 3 डिजीभारतम्
अभ्यासः | Q 5.5 | Page 17

RELATED QUESTIONS

आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?


कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?


चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?


वयम् कस्यां दिशि अग्रेसरामः?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

पदस्य + अस्य = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

तालपत्र + उपरि = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

आवश्यकता - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ नमः। (अध्यापक)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×