Advertisements
Advertisements
Question
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पुस्तकं देहि। (छात्र)
Solution
छात्राय पुस्तकं देहि।
APPEARS IN
RELATED QUESTIONS
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
केन सह मानवस्य आवश्यकता परिवर्तते?
आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
प्राचीनकाले विद्या कथं गृह्यते स्म?
वयम् कस्यां दिशि अग्रेसरामः?
वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
भोजपत्रोपरि लेखनम् आरब्धम्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
सामग्री - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
विश्रामगृहम् - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ नमः। (अध्यापक)