Advertisements
Advertisements
Question
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
Solution
उपचार + अर्थम् = उपचारार्थम्
APPEARS IN
RELATED QUESTIONS
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
प्राचीनकाले विद्या कथं गृह्यते स्म?
चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
वयम् कस्यां दिशि अग्रेसरामः?
वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
विशेषण | विशेष्य | ||
(क) | मौखिकम् | (1) | ज्ञानम् |
(ख) | मनोगताः | (2) | उपकारः |
(ग) | टंकिता | (3) | काले |
(घ) | महान् | (4) | विनिमयः |
(ङ) | मुद्राविहीनः | (5) | कार्याणि |
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
च + अतिष्ठत = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
कर्गद + उद्योगे = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
क्रय + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
विश्रामगृहम् - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पठनं रोचते।(लता)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
रमेशः ______ अलम्।(सुरेश)