English

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत– रमेशः ______ अलम्।(सुरेश) - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)

Fill in the Blanks

Solution

रमेशः सुरेशाय अलम्।

shaalaa.com
डिजीभारतम्
  Is there an error in this question or solution?
Chapter 3: डिजीभारतम् - अभ्यासः [Page 18]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 3 डिजीभारतम्
अभ्यासः | Q 7.(घ) | Page 18

RELATED QUESTIONS

आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?


कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?


प्राचीनकाले विद्या कथं गृह्यते स्म?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

तालपत्र + उपरि = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

कर्गद + उद्योगे = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

सामग्री - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ नमः। (अध्यापक)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×