English

अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?

One Word/Term Answer

Solution

चलदूरभाषायन्त्रेण ।

shaalaa.com
डिजीभारतम्
  Is there an error in this question or solution?
Chapter 3: डिजीभारतम् - अभ्यासः [Page 16]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 3 डिजीभारतम्
अभ्यासः | Q 1.(ङ) | Page 16

RELATED QUESTIONS

कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?


केन सह मानवस्य आवश्यकता परिवर्तते?


वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?


चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।


उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
(क)  मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(ङ) मुद्राविहीनः (5) कार्याणि

अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

इति + अनयोः = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×