Advertisements
Advertisements
Question
अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
Solution
चलदूरभाषायन्त्रेण ।
APPEARS IN
RELATED QUESTIONS
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
केन सह मानवस्य आवश्यकता परिवर्तते?
वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
भोजपत्रोपरि लेखनम् आरब्धम्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
विशेषण | विशेष्य | ||
(क) | मौखिकम् | (1) | ज्ञानम् |
(ख) | मनोगताः | (2) | उपकारः |
(ग) | टंकिता | (3) | काले |
(घ) | महान् | (4) | विनिमयः |
(ङ) | मुद्राविहीनः | (5) | कार्याणि |
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
च + अतिष्ठत = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
इति + अनयोः = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पुस्तकं देहि। (छात्र)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पठनं रोचते।(लता)