English

उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत- विशेषण (क) मौखिकम्,(ख)मनोगताः,(ग)टंकिता,(घ)महान्,(ङ)मुद्राविहीनः,विशेष्य (1)ज्ञानम्,(2)उपकारः,(3)काले,(4)विनिमयः,(5)कार्याणि - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-

विशेषण विशेष्य
(क)  मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (2) उपकारः
(ग) टंकिता (3) काले
(घ) महान् (4) विनिमयः
(ङ) मुद्राविहीनः (5) कार्याणि
Match the Columns

Solution

विशेषण विशेष्य
(क)  मौखिकम् (1) ज्ञानम्
(ख) मनोगताः (3) काले
(ग) टंकिता (5) कार्याणि
(घ) महान् (2) उपकारः
(ङ) मुद्राविहीनः (4) विनिमयः
shaalaa.com
डिजीभारतम्
  Is there an error in this question or solution?
Chapter 3: डिजीभारतम् - अभ्यासः [Page 16]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 3 डिजीभारतम्
अभ्यासः | Q 4 | Page 16

RELATED QUESTIONS

कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?


अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?


प्राचीनकाले विद्या कथं गृह्यते स्म?


वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

कर्गद + उद्योगे = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

इति + अनयोः = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

उपचार + अर्थम् = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×