Advertisements
Advertisements
Question
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)
Solution
अहं निर्धनाय वस्त्राणि ददामि।
APPEARS IN
RELATED QUESTIONS
केन सह मानवस्य आवश्यकता परिवर्तते?
आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?
अद्य सर्वाणि कार्याणि केन साधितानि भवन्ति?
वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?
वयम् कस्यां दिशि अग्रेसरामः?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
भोजपत्रोपरि लेखनम् आरब्धम्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
विश्रामगृहेषु कक्षं सुनिश्चितं भवेत्।
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
विशेषण | विशेष्य | ||
(क) | मौखिकम् | (1) | ज्ञानम् |
(ख) | मनोगताः | (2) | उपकारः |
(ग) | टंकिता | (3) | काले |
(घ) | महान् | (4) | विनिमयः |
(ङ) | मुद्राविहीनः | (5) | कार्याणि |
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
पदस्य + अस्य = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
कर्गद + उद्योगे = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
क्रय + अर्थम् = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
सामग्री - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ पुस्तकं देहि। (छात्र)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
______ नमः। (अध्यापक)