English

प्राचीनकाले विद्या कथं गृह्यते स्म? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

प्राचीनकाले विद्या कथं गृह्यते स्म?

One Line Answer

Solution

प्राचीनकाले विद्या श्रुतिपरम्परया गृह्यते स्म।

shaalaa.com
डिजीभारतम्
  Is there an error in this question or solution?
Chapter 3: डिजीभारतम् - अभ्यासः [Page 16]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 3 डिजीभारतम्
अभ्यासः | Q 2. (क) | Page 16

RELATED QUESTIONS

कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?


केन सह मानवस्य आवश्यकता परिवर्तते?


आपणे वस्तूनां क्रयसमये केषाम् अनिवार्यता न भविष्यति?


कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?


वृक्षाणां कर्तनं कथं न्यूनतां यास्यति?


वयम् कस्यां दिशि अग्रेसरामः?


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

भोजपत्रोपरि लेखनम् आरब्धम्।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

लेखनार्थम् कर्गदस्य आवश्यकतायाः अनुभूतिः न भविष्यति।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

सर्वाणि पत्राणि चलदूरभाषयन्त्रे सुरक्षितानि भवन्ति।


रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

वयम् उपचारार्थम् चिकित्सालयं गच्छामः?


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

च + अतिष्ठत = ______


अधोलिखितपदयोः सन्धिं कृत्वा लिखत-

क्रय + अर्थम् = ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

पर्यावरण सुरक्षा - ______


उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–

विश्रामगृहम् - ______


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पुस्तकं देहि। (छात्र)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ पठनं रोचते।(लता)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

रमेशः ______ अलम्।(सुरेश)


उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–

______ नमः। (अध्यापक)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×