Advertisements
Advertisements
प्रश्न
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
तालपत्र + उपरि = ______
उत्तर
तालपत्र + उपरि = तालपत्रोपरि
APPEARS IN
संबंधित प्रश्न
कुत्र "डिजिटल इण्डिया" इत्यस्य चर्चा भवति?
कस्मिन् उद्योगे वृक्षाः उपयुज्यन्ते?
प्राचीनकाले विद्या कथं गृह्यते स्म?
चिकित्सालये कस्य आवश्यकता अद्य नानुभूयते?
वयम् कस्यां दिशि अग्रेसरामः?
वस्त्रपुटके केषाम् आवश्यकता न भविष्यति?
रेखांकितपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-
वयम् उपचारार्थम् चिकित्सालयं गच्छामः?
उदाहरणमनुसृत्य विशेषण विशेष्यमेलनं कुरुत-
विशेषण | विशेष्य | ||
(क) | मौखिकम् | (1) | ज्ञानम् |
(ख) | मनोगताः | (2) | उपकारः |
(ग) | टंकिता | (3) | काले |
(घ) | महान् | (4) | विनिमयः |
(ङ) | मुद्राविहीनः | (5) | कार्याणि |
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
च + अतिष्ठत = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
इति + अनयोः = ______
अधोलिखितपदयोः सन्धिं कृत्वा लिखत-
उपचार + अर्थम् = ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
आवश्यकता - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
सामग्री - ______
उदाहरणमनुसृत्य अधोलिखितेन पदेन लघु वाक्य निर्माणं कुरुत–
पर्यावरण सुरक्षा - ______
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
अहं ______ वस्त्राणि ददामि। (निर्धन)
उदाहरणानुसारम् कोष्ठकप्रदत्तेषु पदेषु चतुर्थी प्रयुज्य रिक्तस्थानपूर्तिं कुरुत–
रमेशः ______ अलम्।(सुरेश)