मराठी

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 5 - कण्टकेनैव कण्टकम् [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 5 - कण्टकेनैव कण्टकम् - Shaalaa.com
Advertisements

Solutions for Chapter 5: कण्टकेनैव कण्टकम्

Below listed, you can find solutions for Chapter 5 of CBSE NCERT for Sanskrit - Ruchira Class 8.


अभ्यासः
अभ्यासः [Pages 30 - 33]

NCERT solutions for Sanskrit - Ruchira Class 8 5 कण्टकेनैव कण्टकम् अभ्यासः [Pages 30 - 33]

एकपदेन उत्तरं लिखत-

अभ्यासः | Q 1. (क) | Page 30

व्याधस्य नाम किम् आसीत्?

अभ्यासः | Q 1.(ख) | Page 30

चञ्चल: व्याघ्रं कुत्र दृष्टवान्?

अभ्यासः | Q 1.(ग) | Page 30

कस्मै किमपि अकार्यं न भवति।

अभ्यासः | Q 1. (घ) | Page 30

बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?

अभ्यासः | Q 1. (ङ) | Page 30

सर्वः किं समीहते?

अभ्यासः | Q 1. (च) | Page 30

निःसहायो व्याध: किमयाचत?

पूर्णवाक्येन उत्तरत–

अभ्यासः | Q 2.(क) | Page 30

चञ्चलेन वने किं कृतम्?

अभ्यासः | Q 2.(ख) | Page 30

व्याघ्रस्य पिपासा कथं शान्ता अभवत्?

अभ्यासः | Q 2.(ग) | Page 30

जलं पीत्वा व्याघ्रः किम् अवदत्?

अभ्यासः | Q 2.(घ) | Page 30

चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?

अभ्यासः | Q 2.(ङ) | Page 30

जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?

अभ्यासः | Q 3.(क) | Page 31

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
कल्याणं भवतु ते। ______ ______
अभ्यासः | Q 3.(ख) | Page 31

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______
अभ्यासः | Q 3.(ग) | Page 31

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति

  कः/का कं/कां
अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। ______ ______
अभ्यासः | Q 3.(घ) | Page 31

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
यत्र कुत्रापि छेदनं कुर्वन्ति। ______ ______
अभ्यासः | Q 3. (ङ) | Page 31

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ______ ______
अभ्यासः | Q 4.(क) | Page 31

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याध: व्याघ्रं जालात् बहिः निरसारयत्।

अभ्यासः | Q 4. (ख) | Page 31

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

चञ्चलः वृक्षम् उपगम्य अपृच्छत्।

अभ्यासः | Q 4.(ग) | Page 31

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।

अभ्यासः | Q 4.(घ) | Page 31

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

मानवाः वृक्षाणां छायायां विरमन्ति।

अभ्यासः | Q 4.(ङ) | Page 31

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।

अभ्यासः | Q 5 | Page 31

मञ्जूषातः पदानि चित्वा कथां पूरयत-

वृद्ध:, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साटृहासम, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम्

एकस्मिन्‌ वने एक: ______ व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं ______ किन्तु जालात्‌ मुक्त: नाभवत्‌। ______ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं ______ स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां ______ इच्छामि। तच्छ्रुत्वा व्याघ्र: ______ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ______ अहं त्वां न हनिष्यामि। मूषक: ______ लघुदन्तै: तज्जालं ______ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।

अभ्यासः | Q 6.(क) | Page 32

यथानिर्देशमुत्तरत-

सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?

अभ्यासः | Q 6.(ख) | Page 32

यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?

अभ्यासः | Q 6.(ग) | Page 32

यथानिर्देशमुत्तरत–

सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?

अभ्यासः | Q 6.(घ) | Page 32

यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।

अभ्यासः | Q 6.(ङ) | Page 32

यथानिर्देशमुत्तरत–

‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।

अभ्यासः | Q 7.(अ) 1. | Page 32

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ______ ______ ______
अभ्यासः | Q 7.(अ) 2. | Page 32

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______
अभ्यासः | Q 7.(अ) 3. | Page 32

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______
अभ्यासः | Q 7.(अ) 4. | Page 32

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ______ ______ ______
अभ्यासः | Q 7.(आ) 1. | Page 33

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
गन्तुम् = ______ + ______
अभ्यासः | Q 7.(आ) 2. | Page 33

 धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
द्रष्टुम् = ______ + ______
अभ्यासः | Q 7.(आ) 3. | Page 33

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
करणीय = ______ + ______
अभ्यासः | Q 7.(आ) 4. | Page 33

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
पातुम् = ______ + ______
अभ्यासः | Q 7.(आ) 5, | Page 33

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
खादितुम् = ______ + ______
अभ्यासः | Q 7.(आ) 6. | Page 33

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

Solutions for 5: कण्टकेनैव कण्टकम्

अभ्यासः
NCERT solutions for Sanskrit - Ruchira Class 8 chapter 5 - कण्टकेनैव कण्टकम् - Shaalaa.com

NCERT solutions for Sanskrit - Ruchira Class 8 chapter 5 - कण्टकेनैव कण्टकम्

Shaalaa.com has the CBSE Mathematics Sanskrit - Ruchira Class 8 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Ruchira Class 8 CBSE 5 (कण्टकेनैव कण्टकम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Ruchira Class 8 chapter 5 कण्टकेनैव कण्टकम् are कण्टकेनैव कण्टकम्, संस्कृत व्याकरण ( ८ वीं कक्षा).

Using NCERT Sanskrit - Ruchira Class 8 solutions कण्टकेनैव कण्टकम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Ruchira Class 8 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 5, कण्टकेनैव कण्टकम् Sanskrit - Ruchira Class 8 additional questions for Mathematics Sanskrit - Ruchira Class 8 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×