मराठी

कस्मै किमपि अकार्यं न भवति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

कस्मै किमपि अकार्यं न भवति।

एक शब्द/वाक्यांश उत्तर

उत्तर

 क्षुधार्ताय।

shaalaa.com
कण्टकेनैव कण्टकम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: कण्टकेनैव कण्टकम् - अभ्यासः [पृष्ठ ३०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 1.(ग) | पृष्ठ ३०

संबंधित प्रश्‍न

व्याधस्य नाम किम् आसीत्?


चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


चञ्चलेन वने किं कृतम्?


जलं पीत्वा व्याघ्रः किम् अवदत्?


जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

चञ्चलः वृक्षम् उपगम्य अपृच्छत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

मानवाः वृक्षाणां छायायां विरमन्ति।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।


मञ्जूषातः पदानि चित्वा कथां पूरयत-

वृद्ध:, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साटृहासम, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम्

एकस्मिन्‌ वने एक: ______ व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं ______ किन्तु जालात्‌ मुक्त: नाभवत्‌। ______ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं ______ स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां ______ इच्छामि। तच्छ्रुत्वा व्याघ्र: ______ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ______ अहं त्वां न हनिष्यामि। मूषक: ______ लघुदन्तै: तज्जालं ______ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।


यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
पातुम् = ______ + ______

सर्वः किं समीहते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×