मराठी

रेखांकित पदमाधृत्य प्रश्ननिर्माण– व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।

एका वाक्यात उत्तर

उत्तर

व्याघ्रः कस्मै निखिलां कथां न्यवेदयत्?

shaalaa.com
कण्टकेनैव कण्टकम्
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: कण्टकेनैव कण्टकम् - अभ्यासः [पृष्ठ ३१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
पाठ 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 4.(ग) | पृष्ठ ३१

संबंधित प्रश्‍न

व्याधस्य नाम किम् आसीत्?


चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?


निःसहायो व्याध: किमयाचत?


चञ्चलेन वने किं कृतम्?


जलं पीत्वा व्याघ्रः किम् अवदत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति

  कः/का कं/कां
अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
यत्र कुत्रापि छेदनं कुर्वन्ति। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याध: व्याघ्रं जालात् बहिः निरसारयत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

मानवाः वृक्षाणां छायायां विरमन्ति।


यथानिर्देशमुत्तरत-

सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
गन्तुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
खादितुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×