हिंदी

तालिकापूर्तिं कुरुत ।सर्वनामतालिका।लकार:एकवचनम्‌द्विवचनम्‌बहुवचनम्‌ पुरुष:लङ्____________अखादनप्रथम:लोटकुरु____________मध्यम:लृट्______रचयिष्यावः______उत्तम: - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकापूर्तिं कुरुत ।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  पुरुष:
लङ् ______ ______ अखादन प्रथम:
लोट कुरु ______ ______ मध्यम:
लृट् ______ रचयिष्यावः ______ उत्तम:
रिक्त स्थान भरें

उत्तर

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌  पुरुष:
लङ् अखादत्‌ अखादताम्‌ अखादन प्रथम:
लोट कुरु कुरुतम्‌ कुरुत मध्यम:
लृट् रचयिष्यामि रचयिष्यावः रचयिष्यामः उत्तम:
shaalaa.com
व्यञ्जनान्ताः।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

APPEARS IN

संबंधित प्रश्न

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
त्वया ______ ______ तृतीय
______ भवतोः भवत्सु सप्तमी
______  ______  काः   द्वितीया.

स्तम्भपूरणं कुरुत ।

  स्वरान्तम् व्यञ्जनान्तम्
चित्रम् प्रातिपदिकम् प्रथमा ए. व. प्रातिपदिकम् प्रथमा ए. व.
नृप ______ राजन्, भूभृत्,  क्ष्माभृत्, महीक्षित् ______

चतुर्थपदं लिखत
वाणी - वाण्या :: वाच् - ______।


चतुर्थपदं लिखत
जल - जलात् :: पयस् - ______ ।


चतुर्थपदं लिखत
प्राज्ञ प्राज्ञान् :: धीमत्  - ______।


वाक्यार्थमेलनं कुरुत।

(1) भूभृत् पृथिवीं रक्षति । (1) गीर्वाणवाणी देवभाषा।
(2) व्योम्नि विहायसः विहरन्ति । (2) विश्वं भगवता सृष्टम् ।
(3) संस्कृतवाग् विबुधभारती। (3) आकाशे खगाः उड्डयन्ते ।
(4) श्रीकृष्णस्य मस्तके मुकुटं भाति। (4) गोविन्दस्य मूर्ध्नि किरीटं विराजते।
(5) जगत् ईश्वरेण निर्मितम्। (5) राजा मेदिनीं प्रतिपालयति।

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ विद्यावन्तौ ______ द्वितीया

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ त्वग्भ्याम् ______ तृतीया

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ब्रह्मभ्याम् ______ चतुर्थी

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
भिषज: ______ ______ पञ्चमी

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
ग्राव्णः ______ ______ षष्ठि

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ हनुमन्तः सम्बोधनम्

योग्यं रूपं योजयत ।
सीता ______ रत्नहारं यच्छति। (हनुमत्)


योग्यं रूपं योजयत ।
तारका : ______ शोभन्ते । (व्योमन्)


योग्यं रूपं योजयत ।
प्रजापालनं ______ कर्तव्यम् । (राजन्)


तालिकापूर्तिं कुरुत ।

नामतालिका

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ शशिभ्याम्‌ ______ तृतीया
______ ______ वणिक्षु  सप्तमी
जगत्‌ ______  ______ प्रथमा

तालिकापूर्तिं कुरुत।

सर्वनामतालिका।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ आवाभ्याम्‌/नौ ______ चतुर्थी
______ ______ कान्‌  द्वितीया
अस्याः ______  ______ षष्ठी

तालिकापूर्तिं कुरुत।

क्रियापदतालिका

लकारः एकवचनम् द्विवचनम् बहुवचनम् पुरुषः 
लड्‌ ______ आस्ताम्‌ ______ प्रथमः पुरुषः
लट्‌ ______ ______ युध्यध्वे  मध्यम पुरुषः
लोट्‌ कथयानि ______  ______ उत्तमः पुरुषः

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
______ इमौ ______ प्रथमा
कस्मात्‌ ______ ______ पञ्चमी
______  ______  तासु   सप्तमी

तालिकापूर्तिं कुरुत।

क्रियापदतालिका।

लकार: एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ पुरुष:
लृट् ______ ______ द्रक्ष्यन्ति प्रथम: पुरुष: 
लङ् आसी: ______ ______ मध्यम: पुरुष: 
लट्‌ ______ लिखावः ______ उत्तम: पुरुष:

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×