हिंदी

धातुसाधित-विशेषण- तालिका । धातु: क्त क्तवतु कृत्याः शत्रु/शानच ज्ञा (9 प.प.) ______ ज्ञातवान्‌ ______ जानन्‌ पत्‌ (1 प.प.) पतितः ______ पतनीयः ______ प्रच्छ्‌-पृच्छ्‌ (6 प.प.) पृष्टः - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

धातुसाधित-विशेषण- तालिका ।

धातु: क्त क्तवतु कृत्याः शत्रु/शानच
ज्ञा (9 प.प.) ______ ज्ञातवान्‌ ______ जानन्‌
पत्‌ (1 प.प.) पतितः ______ पतनीयः ______
प्रच्छ्‌-पृच्छ्‌ (6 प.प.) पृष्टः  ______ प्रष्टव्यः पृच्छन्
रिक्त स्थान भरें

उत्तर

धातु: क्त क्तवतु कृत्याः शत्रु/शानच
ज्ञा (9 प.प.) ज्ञातः ज्ञातवान्‌ ज्ञातव्यः जानन्‌
पत्‌ (1 प.प.) पतितः पतितवान्‌ पतनीयः पतन्
प्रच्छ्‌-पृच्छ्‌ (6 प.प.) पृष्टः  पृष्टवान प्रष्टव्यः पृच्छन्
shaalaa.com
शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

APPEARS IN

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×