Advertisements
Advertisements
प्रश्न
उच्चारणं कुरुत।
छात्रः | गजः | घटः |
शिक्षकः | मकरः | दीपकः |
मयूरः | बिडाल: | अश्वः |
शुकः | मूषकः | चन्द्रः |
बालकः | चालकः | गायकः |
सारिणी
उत्तर
छात्राः स्वयमेव कुर्वन्ति।
shaalaa.com
शब्दपरिचयः 1
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनेन पदम् लिखत-
ध् + आ + व् + अ + त् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
ग् + आ + य्+ अ + न् + त् + इ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
मयूराः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा - चषकः चषकौ चषकाः
______ | ______ | मृगाः |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
मयूरः | ______ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गजाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गायकः गायति।