Advertisements
Advertisements
प्रश्न
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
मयूरः | ______ | ______ |
उत्तर
मयूरः | मयूरौ | मयूराः |
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनेन पदम् लिखत-
ध् + आ + व् + अ + त् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
व् + ऋ + द् + ध् + आः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
बालकः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | बलीवर्दौ | ______ |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
शुनकः | ______ | ______ |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | सौचिकौ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
अश्वः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
वानराः क्रीडन्ति।