हिंदी

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- छात्रौ पठतः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।

विकल्प

  • सः

  • तौ

  • ते

MCQ
रिक्त स्थान भरें

उत्तर

तौ पठतः।

shaalaa.com
शब्दपरिचयः 1
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 1 शब्द्परिचयः 1
अभ्यासः | Q 8. (ख) | पृष्ठ ८

संबंधित प्रश्न

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

वर्णसंयोजनेन पदम् लिखत-

श् + उ + न् + अ + क् + औ = ? 


वर्णसंयोजनेन पदम् लिखत-

ग् + आ + य्+ अ + न् + त् + इ = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

लघु: = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

कुक्कुरौ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

मयूराः = ?


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

वानराः क्रीडन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×