Advertisements
Advertisements
Question
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।
Options
सः
तौ
ते
Solution
तौ पठतः।
APPEARS IN
RELATED QUESTIONS
वर्णसंयोजनेन पदम् लिखत-
स् + औ + च् + इ + क् + अः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
सीव्यति = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुक्कुरौ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
मयूराः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | बलीवर्दौ | ______ |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | सौचिकौ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
पदानि संयोज्य वाक्यानि रचयत-
गजाः | नृत्यन्ति |
सिंहौ | गायति |
गायकः | पठतः |
बालकौ | चलन्ति |
मयूराः | गर्जतः |
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
गजौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
सिंहौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वानरः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गजाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
वानराः क्रीडन्ति।