English

पदानां वर्णविच्छेदं प्रदर्शयत- कुक्कुरौ = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानां वर्णविच्छेदं प्रदर्शयत-

कुक्कुरौ = ? 

One Line Answer

Solution

कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ

shaalaa.com
शब्दपरिचयः 1
  Is there an error in this question or solution?
Chapter 1: शब्द्परिचयः 1 - अभ्यासः [Page 5]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 1 शब्द्परिचयः 1
अभ्यासः | Q 2. (ख) 4. | Page 5

RELATED QUESTIONS

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

वर्णसंयोजनेन पदम् लिखत-

च् + अ + ष् + अ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

स् + औ + च् + इ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

श् + उ + न् + अ + क् + औ = ? 


वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

वर्णाः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

मयूराः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा-  चषकः चषकौ चषकाः

शुनकः ______ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

कुक्कुराः किं कुर्वन्ति?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×