English

चित्रं दृष्टवा उत्तरं लिखत- कृषकः किं करोति? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?

One Line Answer

Solution

कृषकः क्षेत्र कर्षति। 

shaalaa.com
शब्दपरिचयः 1
  Is there an error in this question or solution?
Chapter 1: शब्द्परिचयः 1 - अभ्यासः [Page 7]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 1 शब्द्परिचयः 1
अभ्यासः | Q 5. (ङ) | Page 7

RELATED QUESTIONS

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

च् + अ + ष् + अ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

श् + उ + न् + अ + क् + औ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

सीव्यति = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा-  चषकः चषकौ चषकाः

शुनकः ______ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः

मयूरः ______ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×