English

पदानि संयोज्य वाक्यानि रचयत- गजाः, सिंहौ, गायकः, बालकौ, मयूराः; नृत्यन्ति, गायति, पठतः, चलन्ति, गर्जतः - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः
Match the Columns

Solution

गजाः चलन्ति
सिंहौ गर्जतः
गायकः गायति
बालकौ पठतः
मयूराः  नृत्यन्ति
shaalaa.com
शब्दपरिचयः 1
  Is there an error in this question or solution?
Chapter 1: शब्द्परिचयः 1 - अभ्यासः [Page 7]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 1 शब्द्परिचयः 1
अभ्यासः | Q 6. | Page 7

RELATED QUESTIONS

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

वर्णसंयोजनेन पदम् लिखत-

च् + अ + ष् + अ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

स् + औ + च् + इ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

श् + उ + न् + अ + क् + औ = ? 


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

सीव्यति = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

वर्णाः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

कुक्कुराः किं कुर्वन्ति?


चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गजाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×