हिंदी

पदानि संयोज्य वाक्यानि रचयत- गजाः, सिंहौ, गायकः, बालकौ, मयूराः; नृत्यन्ति, गायति, पठतः, चलन्ति, गर्जतः - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः
जोड़ियाँ मिलाइएँ

उत्तर

गजाः चलन्ति
सिंहौ गर्जतः
गायकः गायति
बालकौ पठतः
मयूराः  नृत्यन्ति
shaalaa.com
शब्दपरिचयः 1
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 1 शब्द्परिचयः 1
अभ्यासः | Q 6. | पृष्ठ ७

संबंधित प्रश्न

वर्णसंयोजनेन पदम् लिखत-

स् + औ + च् + इ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

सीव्यति = ? 


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा-  चषकः चषकौ चषकाः

शुनकः ______ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः नृत्यन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×