हिंदी

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत- मयूराः नृत्यन्ति। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः नृत्यन्ति।

विकल्प

  • सः

  • तौ

  • ते

MCQ
रिक्त स्थान भरें

उत्तर

ते नृत्यन्ति।

shaalaa.com
शब्दपरिचयः 1
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 1 शब्द्परिचयः 1
अभ्यासः | Q 8. (ङ) | पृष्ठ ८

संबंधित प्रश्न

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

कुक्कुरौ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

मयूराः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः  चषकौ   चषकाः

______ बलीवर्दौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

सिंहौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×