हिंदी

पदानां वर्णविच्छेदं प्रदर्शयत- कुक्कुरौ = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

पदानां वर्णविच्छेदं प्रदर्शयत-

कुक्कुरौ = ? 

एक पंक्ति में उत्तर

उत्तर

कुक्कुरौ = क् + उ + क् + क् + उ + र् + औ

shaalaa.com
शब्दपरिचयः 1
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 1 शब्द्परिचयः 1
अभ्यासः | Q 2. (ख) 4. | पृष्ठ ५

संबंधित प्रश्न

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

च् + अ + ष् + अ + क् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

लघु: = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

सीव्यति = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

मयूराः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा - चषकः चषकौ चषकाः

______ ______ मृगाः

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

सिंहौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वानरः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×