Advertisements
Advertisements
प्रश्न
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
उत्तर
वर्णाः = व् + अ + र् + ण् + आः
APPEARS IN
संबंधित प्रश्न
उच्चारणं कुरुत।
छात्रः | गजः | घटः |
शिक्षकः | मकरः | दीपकः |
मयूरः | बिडाल: | अश्वः |
शुकः | मूषकः | चन्द्रः |
बालकः | चालकः | गायकः |
वर्णसंयोजनेन पदम् लिखत-
च् + अ + ष् + अ + क् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
श् + उ + न् + अ + क् + औ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
बालकः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
शुनकः | ______ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
बालकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत
छात्रौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कृषकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
पदानि संयोज्य वाक्यानि रचयत-
गजाः | नृत्यन्ति |
सिंहौ | गायति |
गायकः | पठतः |
बालकौ | चलन्ति |
मयूराः | गर्जतः |
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
मयूराः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
सिंहौ ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गजाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
वानराः क्रीडन्ति।