English

पदानां वर्णविच्छेदं प्रदर्शयत- वर्णाः = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

पदानां वर्णविच्छेदं प्रदर्शयत-

वर्णाः = ? 

One Line Answer

Solution

वर्णाः = व् + अ + र् + ण् + आः

shaalaa.com
शब्दपरिचयः 1
  Is there an error in this question or solution?
Chapter 1: शब्द्परिचयः 1 - अभ्यासः [Page 5]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 1 शब्द्परिचयः 1
अभ्यासः | Q 2. (ख) 3. | Page 5

RELATED QUESTIONS

वर्णसंयोजनेन पदम् लिखत-

च् + अ + ष् + अ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

स् + औ + च् + इ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

श् + उ + न् + अ + क् + औ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः

मयूरः ______ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

सिंहौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वानरः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×