Advertisements
Advertisements
Question
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
Solution
![]() |
काकः |
APPEARS IN
RELATED QUESTIONS
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनेन पदम् लिखत-
स् + औ + च् + इ + क् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
श् + उ + न् + अ + क् + औ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुक्कुरौ = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
शुनकः | ______ | ______ |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | सौचिकौ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
अश्वौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत-
कृषकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
मयूराः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वानरः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
अश्वः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गजाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गायकः गायति।