English

चित्रं दृष्टवा उत्तरं लिखत-गजौ किं कुरुतः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?

One Line Answer

Solution

गजौ चलतः।

shaalaa.com
शब्दपरिचयः 1
  Is there an error in this question or solution?
Chapter 1: शब्द्परिचयः 1 - अभ्यासः [Page 7]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 1 शब्द्परिचयः 1
अभ्यासः | Q 5. (च) | Page 7

RELATED QUESTIONS

वर्णसंयोजनेन पदम् लिखत-

स् + औ + च् + इ + क् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

लघु: = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

वर्णाः = ? 


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः  चषकौ   चषकाः

______ बलीवर्दौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा-  चषकः चषकौ चषकाः

शुनकः ______ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः

मयूरः ______ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

कुक्कुराः किं कुर्वन्ति?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गजाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः नृत्यन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×