मराठी

चित्रं दृष्टवा उत्तरं लिखत-गजौ किं कुरुतः? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?

एका वाक्यात उत्तर

उत्तर

गजौ चलतः।

shaalaa.com
शब्दपरिचयः 1
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ७]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 1 शब्द्परिचयः 1
अभ्यासः | Q 5. (च) | पृष्ठ ७

संबंधित प्रश्‍न

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

मयूराः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः

मयूरः ______ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

कुक्कुराः किं कुर्वन्ति?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गजाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

वानराः क्रीडन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×