Advertisements
Advertisements
प्रश्न
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
उत्तर
![]() |
बिडालः |
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनेन पदम् लिखत-
स् + औ + च् + इ + क् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
श् + उ + न् + अ + क् + औ = ?
वर्णसंयोजनेन पदम् लिखत-
व् + ऋ + द् + ध् + आः = ?
वर्णसंयोजनेन पदम् लिखत-
ग् + आ + य्+ अ + न् + त् + इ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
सीव्यति = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
कुक्कुरौ = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
बालकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
अश्वौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत
छात्रौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
गजौ ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।