मराठी

वर्णसंयोजनेन पदम् लिखत- ग् + आ + य्+ अ + न् + त् + इ = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वर्णसंयोजनेन पदम् लिखत-

ग् + आ + य्+ अ + न् + त् + इ = ?

एक शब्द/वाक्यांश उत्तर

उत्तर

ग् + आ + य्+ अ + न् + त् + इ = गायन्ति

shaalaa.com
शब्दपरिचयः 1
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 1 शब्द्परिचयः 1
अभ्यासः | Q 2. (क) 6. | पृष्ठ ५

संबंधित प्रश्‍न

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

स् + औ + च् + इ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

लघु: = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

सीव्यति = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

वर्णाः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गजाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×