Advertisements
Advertisements
प्रश्न
वर्णसंयोजनेन पदम् लिखत-
ग् + आ + य्+ अ + न् + त् + इ = ?
उत्तर
ग् + आ + य्+ अ + न् + त् + इ = गायन्ति
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनेन पदम् लिखत-
स् + औ + च् + इ + क् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
ध् + आ + व् + अ + त् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
व् + ऋ + द् + ध् + आः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
सीव्यति = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
बालकः = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
बालकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत
छात्रौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कृषकः किं करोति?
पदानि संयोज्य वाक्यानि रचयत-
गजाः | नृत्यन्ति |
सिंहौ | गायति |
गायकः | पठतः |
बालकौ | चलन्ति |
मयूराः | गर्जतः |
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
मयूराः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गजाः चलन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।