Advertisements
Advertisements
प्रश्न
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
उत्तर
लघु: = ल् + अ + घ् + उः
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनेन पदम् लिखत-
च् + अ + ष् + अ + क् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
स् + औ + च् + इ + क् + अः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
मयूराः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
बालकः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा - चषकः चषकौ चषकाः
______ | ______ | मृगाः |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | सौचिकौ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
पदानि संयोज्य वाक्यानि रचयत-
गजाः | नृत्यन्ति |
सिंहौ | गायति |
गायकः | पठतः |
बालकौ | चलन्ति |
मयूराः | गर्जतः |
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
मयूराः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
गजौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
सिंहौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वानरः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
अश्वः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
वानराः क्रीडन्ति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गायकः गायति।