मराठी

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत- सिंहौ ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

सिंहौ ______।

पर्याय

  • नृत्यन्ति

  • गर्जतः

  • धावति

  • चलतः

  • फलन्ति

  • खादति

MCQ
रिकाम्या जागा भरा

उत्तर

सिंहौ गर्जतः

shaalaa.com
शब्दपरिचयः 1
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 1 शब्द्परिचयः 1
अभ्यासः | Q 7. (घ) | पृष्ठ ८

संबंधित प्रश्‍न

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

लघु: = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

वर्णाः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

कुक्कुरौ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः  चषकौ   चषकाः

______ बलीवर्दौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वानरः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गजाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×