मराठी

वर्णसंयोजनेन पदम् लिखत- श् + उ + न् + अ + क् + औ = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

वर्णसंयोजनेन पदम् लिखत-

श् + उ + न् + अ + क् + औ = ? 

एक शब्द/वाक्यांश उत्तर

उत्तर

श् + उ + न् + अ + क् + औ = शुनकौ

shaalaa.com
शब्दपरिचयः 1
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ४]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
पाठ 1 शब्द्परिचयः 1
अभ्यासः | Q 2. (क) 3. | पृष्ठ ४

संबंधित प्रश्‍न

उच्चारणं कुरुत।

छात्रः गजः घटः
शिक्षकः मकरः दीपकः
मयूरः बिडाल: अश्वः
शुकः मूषकः चन्द्रः
बालकः चालकः गायकः

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा-  चषकः चषकौ चषकाः

शुनकः ______ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

बालकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

कृषकः किं करोति?


चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?


पदानि संयोज्य वाक्यानि रचयत-

गजाः नृत्यन्ति
सिंहौ गायति
गायकः पठतः
बालकौ चलन्ति
मयूराः   गर्जतः

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

सिंहौ ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

वानराः क्रीडन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×