Advertisements
Advertisements
प्रश्न
पदानां वर्णविच्छेदं प्रदर्शयत-
सीव्यति = ?
उत्तर
सीव्यति = स् + ई + व् + य् + त् + इ
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनेन पदम् लिखत-
स् + औ + च् + इ + क् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
श् + उ + न् + अ + क् + औ = ?
वर्णसंयोजनेन पदम् लिखत-
ध् + आ + व् + अ + त् + अः = ?
वर्णसंयोजनेन पदम् लिखत-
व् + ऋ + द् + ध् + आः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
लघु: = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
बालकः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | बलीवर्दौ | ______ |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
शुनकः | ______ | ______ |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा - चषकः चषकौ चषकाः
______ | ______ | मृगाः |
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | सौचिकौ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
बालकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
अश्वौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
गजौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
अश्वः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
वानराः क्रीडन्ति।