Advertisements
Advertisements
प्रश्न
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
अश्वः ______।
विकल्प
नृत्यन्ति
गर्जतः
धावति
चलतः
फलन्ति
खादति
उत्तर
अश्वः धावति।
APPEARS IN
संबंधित प्रश्न
वर्णसंयोजनेन पदम् लिखत-
ग् + आ + य्+ अ + न् + त् + इ = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
सीव्यति = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा - चषकः चषकौ चषकाः
______ | ______ | मृगाः |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
अश्वौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत
छात्रौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कृषकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
गजौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
सिंहौ ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
छात्रौ पठतः।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गायकः गायति।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
मयूराः नृत्यन्ति।