हिंदी

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत- गजौ ______। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।

विकल्प

  • नृत्यन्ति

  • गर्जतः

  • धावति

  • चलतः

  • फलन्ति

  • खादति

MCQ
रिक्त स्थान भरें

उत्तर

गजौ चलतः

shaalaa.com
शब्दपरिचयः 1
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ८]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 1 शब्द्परिचयः 1
अभ्यासः | Q 7. (ख) | पृष्ठ ८

संबंधित प्रश्न

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

ग् + आ + य्+ अ + न् + त् + इ = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः  चषकौ   चषकाः

______ बलीवर्दौ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-

यथा-  चषकः चषकौ चषकाः

शुनकः ______ ______

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः चषकौ चषकाः

______ सौचिकौ ______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

वृक्षाः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

सिंहौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गजाः चलन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

वानराः क्रीडन्ति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः नृत्यन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×