हिंदी

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- यथा- चषकः चषकौ चषकाः ______ बलीवर्दौ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत- 

यथा- चषकः  चषकौ   चषकाः

______ बलीवर्दौ ______
रिक्त स्थान भरें

उत्तर

बलीवर्दः बलीवर्दौ बलीवर्दाः
shaalaa.com
शब्दपरिचयः 1
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 1: शब्द्परिचयः 1 - अभ्यासः [पृष्ठ ५]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 1 शब्द्परिचयः 1
अभ्यासः | Q 3. (क) | पृष्ठ ५

संबंधित प्रश्न

चित्राणि दृष्ट्वा पदानि उच्चारयत।

     
     
     

वर्णसंयोजनेन पदम् लिखत-

च् + अ + ष् + अ + क् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

ध् + आ + व् + अ + त् + अः = ?


वर्णसंयोजनेन पदम् लिखत-

व् + ऋ + द् + ध् + आः = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

सीव्यति = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

कुक्कुरौ = ? 


पदानां वर्णविच्छेदं प्रदर्शयत-

मयूराः = ?


पदानां वर्णविच्छेदं प्रदर्शयत-

बालकः = ?


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्टवा उत्तरं लिखत-

अश्वौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत

छात्रौ किं कुरुतः?


चित्रं दृष्टवा उत्तरं लिखत-

गजौ किं कुरुतः?


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

गजौ ______।


मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-

अश्वः ______।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

छात्रौ पठतः।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

गायकः गायति।


उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-

मयूराः नृत्यन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×