Advertisements
Advertisements
Question
वर्णसंयोजनेन पदम् लिखत-
ध् + आ + व् + अ + त् + अः = ?
Solution
ध् + आ + व् + अ + त् + अः = धावतः
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
छात्रः | गजः | घटः |
शिक्षकः | मकरः | दीपकः |
मयूरः | बिडाल: | अश्वः |
शुकः | मूषकः | चन्द्रः |
बालकः | चालकः | गायकः |
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
![]() |
वर्णसंयोजनेन पदम् लिखत-
च् + अ + ष् + अ + क् + अः = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
सीव्यति = ?
पदानां वर्णविच्छेदं प्रदर्शयत-
वर्णाः = ?
उदाहरणं दृष्ट्वा रिक्तस्थानानि पूरयत-
यथा- चषकः चषकौ चषकाः
______ | सौचिकौ | ______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्टवा उत्तरं लिखत-
अश्वौ किं कुरुतः?
चित्रं दृष्टवा उत्तरं लिखत-
कुक्कुराः किं कुर्वन्ति?
चित्रं दृष्टवा उत्तरं लिखत-
कृषकः किं करोति?
चित्रं दृष्टवा उत्तरं लिखत-
गजौ किं कुरुतः?
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
वृक्षाः ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
सिंहौ ______।
मञ्जूषातः पदं चित्वा रिक्तस्थानानि पूरयत-
अश्वः ______।
उचितं सर्वनामपदं चित्वा रिक्तस्थानानि पूरयत-
गजाः चलन्ति।