हिंदी

उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत- वाङ्मयम्‌ उभयथा = ______ - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

वाङ्मयम्‌ उभयथा = ______

विकल्प

  • विवृत्तक्रियातन्त्रा,

  • इतिहासवेद: धनु्वेद: गन्धर्वः आयुर्वेद: च

  • द्विविधामन्त्रा: ब्राह्मणज्च

  • अपौरुषेय | 'पौरुषेयं च

  • शास्त्र काव्यं च

MCQ
एक पंक्ति में उत्तर

उत्तर

वाङ्मयम् उभयथा = शास्त्रं काव्यं च

shaalaa.com
विद्यास्थानानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: विद्यास्थानानि - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
अध्याय 12 विद्यास्थानानि
अभ्यासः | Q 3. (क) | पृष्ठ ९७

संबंधित प्रश्न

अपौरेषेयं किम् अस्त?


वेदा: कति सन्त? तेषां नामानि लिखत।


व्याकरणं कि कथ्यते?


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

श़ब्दानाम अन्वाख्यानं व्याकरणम्। 


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

पुराणं पौरूषेयम् असित।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

ज्योतिषं ग्रहगणितम् अस्त।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

शास्त्रं दविधा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

श्रुतिः = ______ 


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

मन्त्राः = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

उपवेदाः = ______।


उचितमेलनं कुरूत-

(क) चत्वारि शास्न्राणि -  ज्योतिषम्
(ख)  शब्दानामन्वख्यानम्-  पुराणम्
(ग)  मन्त्राणां विनियोजक सूत्रं  कल्प:
(घ)  पारुषेय  व्याकरणम्
(ङः)  ग्रहगणितम्  पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।

उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ अडगानि। (घट)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ शास्त्राणि। (चतुर्‌)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ नायकः। (एक)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ पुराणानि। (अष्टादश) 


अव्ययपदानि चित्वा लिखत-

जगतो यत्र निबद्ध तद्विज्यंयं पुराणम्।- ______ 


अव्ययपदानि चित्वा लिखत-

पुराणप्रभेद एव इतिहासः। - ______


अव्ययपदानि चित्वा लिखत-

अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______


सन्धिं कुरुत-

वेद + आत्मा = ______


सन्धिं कुरुत-

छन्दांसि + अगीतानि = ______


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

इह 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

वेदाः 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अत्ति 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अनश्नन् 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

एव 


विपरीतार्थकपवं लिखत-

पौरुषेयम्‌ - ______


विपरीतार्थकपवं लिखत-

एकः - ______


विपरीतार्थकपवं लिखत-

यत्र - ______ 


विपरीतार्थकपवं लिखत-

यथा - ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×