हिंदी

व्याकरणं कि कथ्यते? - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

व्याकरणं कि कथ्यते?

एक पंक्ति में उत्तर

उत्तर

व्याकरणं 'शब्दानाम् अन्वाख्यानम्' इति कथ्यते।

shaalaa.com
विद्यास्थानानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: विद्यास्थानानि - अभ्यासः [पृष्ठ ९७]

APPEARS IN

एनसीईआरटी Sanskrit - Bhaswati Class 12
अध्याय 12 विद्यास्थानानि
अभ्यासः | Q 1. (छ) | पृष्ठ ९७

संबंधित प्रश्न

वाहमयस्य उभौ भेदी लिखत?


अपौरेषेयं किम् अस्त?


विवर्ताक्रिबातन्त्रा: के सन्त?


ब्राह्मणं केषां स्तुतिनिन्दाव्याख्बानविनियोगं च करोति ?


पडड़गानां नामानि लिखत।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

पुराणं पौरूषेयम् असित।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

ज्योतिषं ग्रहगणितम् अस्त।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

इतिहास: पुरणप्रभेदोऽस्ति।


रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-

मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

वाङ्मयम्‌ उभयथा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

शास्त्रं दविधा = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

श्रुतिः = ______ 


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

मन्त्राः = ______


उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-

उपवेदाः = ______।


उचितमेलनं कुरूत-

(क) चत्वारि शास्न्राणि -  ज्योतिषम्
(ख)  शब्दानामन्वख्यानम्-  पुराणम्
(ग)  मन्त्राणां विनियोजक सूत्रं  कल्प:
(घ)  पारुषेय  व्याकरणम्
(ङः)  ग्रहगणितम्  पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्।

उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ वेदा:। (चतुर्)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ शास्त्राणि। (चतुर्‌)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ नायकः। (एक)


उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-

______ पुराणानि। (अष्टादश) 


अव्ययपदानि चित्वा लिखत-

जगतो यत्र निबद्ध तद्विज्यंयं पुराणम्।- ______ 


अव्ययपदानि चित्वा लिखत-

पुराणप्रभेद एव इतिहासः। - ______


अव्ययपदानि चित्वा लिखत-

अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______


अव्ययपदानि चित्वा लिखत-

स च द्विधा परिक्रियापुराकल्पाभ्याम्।- ______


अव्ययपदानि चित्वा लिखत-

तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः निष्पत्ति निर्णयिनी शिक्षा।- ______


सन्धिं कुरुत-

ब्राह्मणम् + च = ______ 


सन्धिं कुरुत-

वेद + आत्मा = ______


सन्धिं कुरुत-

छन्दांसि + अगीतानि = ______


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

इह 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

वेदाः 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अत्ति 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

अनश्नन् 


निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-

एव 


विपरीतार्थकपवं लिखत-

पौरुषेयम्‌ - ______


विपरीतार्थकपवं लिखत-

यत्र - ______ 


विपरीतार्थकपवं लिखत-

यत्‌ - ______


विपरीतार्थकपवं लिखत-

यथा - ______ 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×