Advertisements
Advertisements
प्रश्न
सन्धिं कुरुत-
ब्राह्मणम् + च = ______
उत्तर १
ब्राह्मणम् + च = ब्राह्मणञ्च
उत्तर २
ब्राह्मणम् + च = ब्राह्मणं च
APPEARS IN
संबंधित प्रश्न
वाहमयस्य उभौ भेदी लिखत?
अपौरेषेयं किम् अस्त?
विवर्ताक्रिबातन्त्रा: के सन्त?
ब्राह्मणं केषां स्तुतिनिन्दाव्याख्बानविनियोगं च करोति ?
व्याकरणं कि कथ्यते?
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
श़ब्दानाम अन्वाख्यानं व्याकरणम्।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
पुराणं पौरूषेयम् असित।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
ज्योतिषं ग्रहगणितम् अस्त।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
इतिहास: पुरणप्रभेदोऽस्ति।
रेखाङ्धितपदानि आधृत्य प्रश्ननिर्माणं कुसत-
मीमांसा सहसेण न्यायै: निगमवाक्यानां विवेक्नी अस्त।
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
वाङ्मयम् उभयथा = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
शास्त्रं दविधा = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
श्रुतिः = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
मन्त्राः = ______
उचितां पक्तिं पञ्जुषायाः चित्वा समश्च लिखत-
उपवेदाः = ______।
उचितमेलनं कुरूत-
(क) | चत्वारि शास्न्राणि - | ज्योतिषम् |
(ख) | शब्दानामन्वख्यानम्- | पुराणम् |
(ग) | मन्त्राणां विनियोजक सूत्रं | कल्प: |
(घ) | पारुषेय | व्याकरणम् |
(ङः) | ग्रहगणितम् | पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रम्। |
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ वेदा:। (चतुर्)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ अडगानि। (घट)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ शास्त्राणि। (चतुर्)
उचितविभक्तिं प्रयुज्य संख्यावाचिशञव्दानां प्रयोगं कुरुत-
______ नायकः। (एक)
अव्ययपदानि चित्वा लिखत-
जगतो यत्र निबद्ध तद्विज्यंयं पुराणम्।- ______
अव्ययपदानि चित्वा लिखत-
पुराणप्रभेद एव इतिहासः। - ______
अव्ययपदानि चित्वा लिखत-
अष्टादश एव श्रुत्यर्थस्मरणात्स्मृत्यः।- ______
अव्ययपदानि चित्वा लिखत-
स च द्विधा परिक्रियापुराकल्पाभ्याम्।- ______
अव्ययपदानि चित्वा लिखत-
तत्र वर्णानां स्थान-करण-प्रयत्नादिभिः निष्पत्ति निर्णयिनी शिक्षा।- ______
सन्धिं कुरुत-
अष्टादश + एव = ______
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
इह
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
वेदाः
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
अनश्नन्
निप्नलिखितशब्दानां सहायतया वाक्यप्रयोगं कुरूत-
एव
विपरीतार्थकपवं लिखत-
यत्र - ______
विपरीतार्थकपवं लिखत-
यत् - ______
विपरीतार्थकपवं लिखत-
यथा - ______