हिंदी

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।अस्माभिः संस्कृतस्य अध्ययनं कृतम्‌ । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अस्माभिः संस्कृतस्य अध्ययनं ______ कृतम्‌ । 

विकल्प

  • शालां

  • शालायां

MCQ
रिक्त स्थान भरें

उत्तर

अस्माभिः संस्कृतस्य अध्ययनं शालायां कृतम्‌ । 

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 15.1: अभ्यासपत्रम् - ४। - अभ्यासपत्रम्‌ ‹ [पृष्ठ ९१]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 15.1 अभ्यासपत्रम् - ४।
अभ्यासपत्रम्‌ ‹ | Q 2. (ई) | पृष्ठ ९१

संबंधित प्रश्न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत

१० - ______


सङ्ख्याः अक्षै :/अङ्कंः लिखत ।

पञ्चाशीतिः - ______


मञ्जूषातः समानार्थकशब्दान्‌ विरुद्धार्थकशब्दान्‌ चित्वा लिखत।

पादः - ______


सुचननुसारं कृतीः कुरुत ।

भूमिः स्त्रीरूपं धृत्वा तस्य पुरतः प्रकटिता अभवत् ।(र्वकालवाचक त्वान्त अव्ययं निष्कासयत।)


सन्धिविग्रह कुरुत। 
उदर एव । 


सन्धिविग्रह कुरुत।
पुरोहितोऽवदत्‌।


उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 


समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
जलव्यवस्थापनम्‌ ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
प्रयागक्षेत्रम् ______ _____

सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)


सूचनानुसार कृती: कुरुत ।

महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति। (वाक्यम् एकवचने परिवर्तयत ।)


सूचनानुसार कृती: कुरुत ।
वयं महाभागस्य नामधेयं जानीमः । (वाच्यपरिवर्तनं कुरुत ।)


क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ जीवत: ______ प्रथमः लट्

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ अभाषध्वम् मध्यमः लङ्

क्रियापदतालिकां पूरयत

ए.व. द्विव. ब.व पुरुष: लकार :
______ ______ चिन्तयामहे उत्तमः लोट्‌

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भक्तिरसार्णवः ______ _____

समासविग्रहं कुरुत।

समस्तपदम् विग्रहवाक्यम् समासनाम
परमाणु:  ______ ______

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
अश्मखण्डः ______ ______

नामतालिकां पूरयत।

ए. व. द्विव ब.व. विभक्तिः
दयावत: ...... ...... षष्ठी

नामतालिकां पूरयत

ए. व. द्विव ब.व. विभक्तिः
______ दृग्भ्याम्  ______ चतुर्थी

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
ब्रू (२ उ.) वदति लङ्‌  ______ अब्रूताम् अब्रुवन्

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
दा (३ उ.) यच्छति लट्
लोट् 
______ ददाते
ददते
दत्तम्
दत्त

सन्धिविग्रहं कुरुत ।
वाचनेनैव ।


प्रश्ननिर्माणं कुरुत।
भल्लूकवेशे अब्दुलः शोभेत ।


सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


सूचनानुसारं कृती: कुरुत
रावणः खड्गमुद्धृत्य पक्षौ अच्छिनत् ।
(पूर्वकालवाचकम् अव्ययं निष्कासयत ।)


सूचनानुसारं कृती: कुरुत
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म।
(‘स्म’ निष्कासयत ।) 


सूचनानुसारं कृती: कुरुत ।
त्वं दीनं वचः मा ब्रूहि ।
(‘त्वं’ स्थाने भवान् योजयत ।)


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ समीपे सुभाषितसङ्यरहं दृष्टा मया चिन्तितम्‌ । (भवत्यै/भवत्याः)


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ अवगतम्‌ । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समीपस्थः ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ अम्बूनि प्रथमा

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ स्तम्‌ ______ मध्यमः लोट्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
______ लिखेतम्‌ ______ मध्यमः विधिलिङ्‌

क्रियापद-तालिकां पूरयत।

एकवचनम्‌ द्विवचनम्‌
बहुवचनम्‌
पुरुषः लकारः
अकुरुथाः अकुर्वाथाम्‌  ______ मध्यमः लङ्‌

सङ्ख्याः अक्षरैः लिखत -
८२ - ______


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 


लकारं लिखत ।
अह प्रसन्ना भविष्यामि ।- ______


सङ्ख्याः अक्षरैः लिखत।

७१ - ______


सङ्ख्या: अङ्कै: लिखत।

एकत्रिंशत - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×