हिंदी

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत – परस्परं ______ च कुर्वन्ति। (वार्तालाप) - Sanskrit

Advertisements
Advertisements

प्रश्न

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)

रिक्त स्थान भरें

उत्तर

परस्परं वार्तालाप च कुर्वन्ति। (वार्तालाप)

shaalaa.com
कारकोपपदविभक्ति:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 6: कारकोपपदविभक्तिः - अभ्यासः 2 [पृष्ठ ६४]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 6 कारकोपपदविभक्तिः
अभ्यासः 2 | Q 3. iii | पृष्ठ ६४

संबंधित प्रश्न

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ विकसन्ति


उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला

उदाहरणानुसारं शब्दरचनां कुरुत –

यथा-वानराः


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)


उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)


उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

पुत्राश्च विविधैः शीलैंर्नियोज्याः सततं बुधैः।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।

______ ______ ______

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

पुष्पम्
______ ______ ______

घटात् चतुर्थी-विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत –

एकवचन द्विवचनम बहुवचनम
______ ______ ______
______ ______ ______
______ ______ ______
______ ______ ______
______ ______ ______
______  

कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च

शक्तिः परेषां परिपीडनाय।


चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

ज्ञानाय दानाय च रक्षणाय।


उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______

उदाहरणानुसारं लिखत –

नर
नरस्य नर्योः नराणां

 

नदी
______ ______ ______

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

विद्या
______ ______ ______

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य तु  ______ अपि वृक्षाः न सन्ति।


उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥


सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

 न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×