हिंदी

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 6 - कारकोपपदविभक्तिः [Latest edition]

Advertisements

Chapters

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 6 - कारकोपपदविभक्तिः - Shaalaa.com
Advertisements

Solutions for Chapter 6: कारकोपपदविभक्तिः

Below listed, you can find solutions for Chapter 6 of CBSE NCERT for Sanskrit - Abhyaswaan Bhav Class 9.


अभ्यासः 1अभ्यासः 2अभ्यासः 3अभ्यासः 4अभ्यासः 5अभ्यासः 6अभ्यासः 7
अभ्यासः 1 [Pages 60 - 61]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 1 [Pages 60 - 61]

अभ्यासः 1 | Q 1. i | Page 60

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पठन्ति।

  • छात्रौ

  • छात्राः

अभ्यासः 1 | Q 1. ii | Page 60

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पाठयति।

  • अध्यापकाः

  • अध्यापक:

अभ्यासः 1 | Q 1. iii | Page 60

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पृच्छन्ति।

  • शिष्याः

  • शिष्यौः

अभ्यासः 1 | Q 1. iv | Page 60

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ वदतः

  • बालौ

  • बालः

अभ्यासः 1 | Q 1. v | Page 60

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ विकसन्ति

  • पुष्पे

  • पुष्पाणि

अभ्यासः 1 | Q 1. vi | Page 60

उचितपदानि चित्वा रिक्तस्थानानि पूरयत –

______ पतति।

  • फलम्

  • फले

अभ्यासः 1 | Q 2 | Page 60

अधोलिखितम् अनुच्छेद पठित्वा कर्तृपवानि चित्वा लिखत –

वृक्षे अनेके खगाः वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एकः वानरः तत्र आगच्छत्। सः शाखासु कूर्दति। खगाः दुःखिताः भवन्ति। ते न जानन्ति कथं अस्य प्रतिकारः कर्तव्यः। पुनः ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहार कुर्मः।तदा वानरः आगच्छत्। ते तस्य उपरि प्रहारम् अकुर्वन्। वानरः आहतः अभवत्। ततः परं सः कदापि तत्र न आगच्छत्।

______ ______ ______ 

______ ______ ______

______ ______ ______

अभ्यासः 1 | Q 3. i | Page 61

सार्थक पदं लिखत –

कः शि क्ष
अभ्यासः 1 | Q 3. ii | Page 61

उदाहरणानुसारं सार्थक पदं लिखत –

नि  ला
अभ्यासः 1 | Q 3. iii | Page 61

उदाहरणानुसारं सार्थक पदं लिखत –

वा रः
अभ्यासः 1 | Q 3. iv | Page 61

उदाहरणानुसारं सार्थक पदं लिखत –

शा खा सु
अभ्यासः 1 | Q 3. v | Page 60

उदाहरणानुसारं सार्थक पदं लिखत –

दा चि
अभ्यासः 1 | Q 4 | Page 61

उदाहरणानुसारं शब्दरचनां कुरुत –

यथा-वानराः

अभ्यासः 2 [Pages 63 - 65]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 2 [Pages 63 - 65]

कर्मकारकम्

अभ्यासः 2 | Q 1 | Page 63

मञ्जूषायाः उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

(पुत्रः आगच्छति।)
अमितः  मातः! अतीव बुभुक्षा बाधते माम्। किं भोजन सज्जम्?
अम्बा आम् पुत्र! ______ कुरु।
अमितः किं ______? 
अम्बा तोरिका।
अमितः अहो बहिर्गन्तव्यम्।
विलम्बः भवति। बुभुक्षा नास्ति।
अम्बा (हसन्ती) ‘तोरिका’ इति कथने ______ समाप्ता किम्?
अमितः (हसन्) एवं नास्ति मातः!
अम्बा  तहिं ______ कुत्र खादिष्यसि?
अमितः  न जानामि।
अम्बा तहिं आगच्छा। उष्णं शाकं ______ च खाद।
अमितः अस्तु, शीघ्रं खादित्वा। गच्छामि।

 

रोटिका, शाकं रोटिकां च, बुभुक्षा, पक्वम्, भोजनम्
अभ्यासः 2 | Q 2 | Page 64

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत -

अङ्कर अमित! मम ______ परितः हरिताः वृक्षाः सन्ति। (गृह)
अमितः  अतिशोभनम्। मम ______ उभयतः अवकरगृहम् अस्ति। (गृह)
अङ्कुरः  एतत् तु स्वास्थाय न उचितम्।
अमितः जानीमः वयम्।
अङ्कुरः ______ विना तु जीवनं नरकायते। (स्वास्थ्य)
अमितः धिक् एतादृशाः ______ ये इतस्ततः अवकर क्षिपन्ति। (जन)
अभ्यासः 2 | Q 3. i | Page 64

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

महिला ______ गच्छन्ति। (उद्यान)

अभ्यासः 2 | Q 3. ii | Page 64

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

तत्र ताः ______ कुर्वन्ति। (व्यायाम)

अभ्यासः 2 | Q 3. iii | Page 64

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

परस्परं ______ च कुर्वन्ति। (वार्तालाप)

अभ्यासः 2 | Q 3. iv | Page 64

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ च पश्यन्ति। (वृक्ष, पुष्प, बहुव.)

अभ्यासः 2 | Q 3. v | Page 64

उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ताः पुष्पाणां ______ दृष्ट्वा प्रसीदन्ति (शोभा)

अभ्यासः 2 | Q 4.1 | Page 65

उदाहरणानुसारं लिखित – 

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
मनुष्य ______ ______ ______ ______
अभ्यासः 2 | Q 4.1 | Page 65

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
जन द्वितीया जनम् जनौ जनान्
पुरूष ______ ______ ______ ______
अभ्यासः 2 | Q 4.2 | Page 65

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
लता ______ ______ ______ ______
अभ्यासः 2 | Q 4.2 | Page 65

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
शाखा द्वितीया शाखाम् शाखे शाखाः
जिव्हा ______ ______ ______ ______
अभ्यासः 2 | Q 4.3 | Page 65

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
फल ______ ______ ______ ______
अभ्यासः 2 | Q 4.3 | Page 65

उदाहरणानुसारं लिखित –

शब्द: विभक्तिः एकवचनम् द्विवचनम् बहुचनम्
पत्र द्वितीया पत्रम् पत्रे पत्राणि
पुष्प ______ ______ ______ ______
अभ्यासः 2 | Q 5 | Page 65

कर्मकारक द्वितीयाविभक्तिं च प्रयुज्य प्रदत्तम् उदाहरणम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणाम् –
1. कौमुदी संस्कृतं पठति।
2. वत्सला आम्रं खादति।

अभ्यासः 3 [Pages 67 - 69]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 3 [Pages 67 - 69]

करणकारकम् (तृतीया-विभक्तिः )

अभ्यासः 3 | Q 1. i | Page 67

उचितपदेन रिक्तस्थानानि पूरयत –

गृहे आनन्दमयं वातावरण ______ भवति। 

  • बालैः

  • बालान्

अभ्यासः 3 | Q 1. ii | Page 67

उचितपदेन रिक्तस्थानानि पूरयत –

विद्यालस्य विद्यालयत्वं ______ भवति।

  • छात्रान्

  • छात्रैः

अभ्यासः 3 | Q 1. iii | Page 67

उचितपदेन रिक्तस्थानानि पूरयत –

रङ्गशालायः शोभा ______ भवति। 

  • उत्सवान्

  • उत्सवैः

अभ्यासः 3 | Q 1. iv | Page 67

उचितपदेन रिक्तस्थानानि पूरयत –

सभागारे जनाः ______ सह चर्चा कुर्वन्ति।

  • विद्वषां

  • विद्वद्भिः

अभ्यासः 3 | Q 2.1 | Page 67

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

मनसा चिन्तितं कार्य वाचा नैव प्रकाशयेत्।
मन्त्रेण रक्षयेद् गूढ कार्ये चाऽपि नियोजयेत्।।

______ ______ ______
अभ्यासः 3 | Q 2.2 | Page 68

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

पुत्राश्च विविधैः शीलैंर्नियोज्याः सततं बुधैः।
नीतिज्ञाः शीलसम्पन्ना भवन्ति कुलपूजिताः।

______ ______ ______
अभ्यासः 3 | Q 2.3 | Page 68

अधोलिखितश्लोकेभ्यः तृतीयाविभक्तियुक्तपदानि चित्वा लिखत –

दरिद्रता धौरतया विराजते,
कुवस्त्रता शुभ्रतया विराजते।

कदन्नता चोष्णतया विराजते,
कुरूपता शीलतया विराजते।

______ ______ ______ ______
अभ्यासः 3 | Q 3.1 | Page 68

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
जन ______ ______ ______ ______
अभ्यासः 3 | Q 3.1 | Page 68
शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
निरधन तृतीया निर्धनेन निर्धनभ्याम् निर्धनैः
धनिक ______ ______ ______ ______
अभ्यासः 3 | Q 3.2 | Page 68

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
लता ______ ______ ______ ______
अभ्यासः 3 | Q 3.2 | Page 68

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
शाखा तृतीया शाखाया शाखाभ्याम् शाखाभिः
रमा ______ ______ ______ ______
अभ्यासः 3 | Q 4. i | Page 68

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

पुत्रः ______ सह गच्छति। 

  • जनकस्य

  • जनकेन

अभ्यासः 3 | Q 4. ii | Page 68

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः जनः______ अन्धः तथापि पराश्रितः न अस्ति।

  • नेत्रयोः

  • नेत्राभ्याम्

अभ्यासः 3 | Q 4. iii | Page 68

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ होनः पशुभिः समानः।

  • विद्यायाः

  • विद्यया

अभ्यासः 3 | Q 4. iv | Page 69

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ किं प्रयोजनम्।

  • धनेन

  • धनात्

अभ्यासः 3 | Q 4. v | Page 69

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

सः ______ बधिरः अस्ति।

  • कर्णाभ्याम्

  • कर्णन

अभ्यासः 3 | Q 5 | Page 69

तृतीया-बहुवचनशब्दानां रचनां कुरुत –

अभ्यासः 4 [Pages 72 - 73]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 4 [Pages 72 - 73]

सम्प्रदानकारकम् (चतुर्थी-विभक्तिः)

अभ्यासः 4 | Q 1. i | Page 72

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

अद्य अधिकांशजनाः शिनवासरे ______ बहिः गच्छन्ति। (मनोरंजन)

अभ्यासः 4 | Q 1. ii | Page 72

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

ते रात्रौ बहिः ______ गच्छन्ति। (भोजन)

अभ्यासः 4 | Q 1. iii | Page 72

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ ते चिरकालात् पंक्तौ तिष्ठन्ति। (आहार)

अभ्यासः 4 | Q 1. iv | Page 72

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

______ सर्व प्रशंसनीयाः।(सत्कार्य)

अभ्यासः 4 | Q 1. v | Page 72

कोष्ठकप्रदत्तपदैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत –

स्व ______ किं किं कुरुते मानवः।(प्रसन्नता)

अभ्यासः 4 | Q 2.1 | Page 72

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिकाभ्याम्

 

जन:
______ ______ ______
अभ्यासः 4 | Q 2.2 | Page 72

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

शाखा
______ ______ ______
अभ्यासः 4 | Q 2.3 | Page 72

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

फलम्
______ ______ ______
अभ्यासः 4 | Q 2.4 | Page 72

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

श्रमिकः
श्रमिकाय श्रमिका श्रमिका

 

कृषकः
______ ______ ______
अभ्यासः 4 | Q 2.5 | Page 72

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

लता
लतायै लताभ्याम् लताभ्यः

 

रमा
______ ______ ______
अभ्यासः 4 | Q 2.6 | Page 72

अधोलिखितशब्दान् उदाहरणानुसारं लिखत –

पत्त्रं
पत्राय पत्रेभ्याम् पत्रेभ्यः

 

पुष्पम्
______ ______ ______
अभ्यासः 4 | Q 3. i | Page 73

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

विद्या विवादाय धनं मदाय।

अभ्यासः 4 | Q 3. ii | Page 73

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च

शक्तिः परेषां परिपीडनाय।

अभ्यासः 4 | Q 3. iii | Page 73

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

खलस्य साधोर्विपरीतमेतत् .

अभ्यासः 4 | Q 3. iv | Page 73

चतुर्थी-विभक्तियुक्तपदानि स्थूलरेखया चिह्नतानि कुरुत पृथक्तया लिखत च –

ज्ञानाय दानाय च रक्षणाय।

अभ्यासः 4 | Q 4. i | Page 73

कोष्ठकात् उचितं पदं चित्वा लिखत –

बालाः ______ क्रीडाक्षेत्रं गच्छन्ति।

  • खेलनाय

  • खेलनस्य

अभ्यासः 4 | Q 4. ii | Page 73

कोष्ठकात् उचितं पदं चित्वा लिखत –

सूद: ______ पाकाशाला गच्छित। 

  • भोजनापाचनायः

  • भोजनापाचने

अभ्यासः 4 | Q 4. iii | Page 73

कोष्ठकात् उचितं पदं चित्वा लिखत –

जनाः ______ किं किं न कुर्वन्ति।

  • उदरपूरणाय

  • उदरपूरणे

अभ्यासः 4 | Q 4. iv | Page 73

कोष्ठकात् उचितं पदं चित्वा लिखत –

कृषक : ______ सर्वत्र प्रसिद्धः अस्ति।

  • परिश्रमे

  • परिश्रमाय

अभ्यासः 4 | Q 4. v | Page 73

कोष्ठकात् उचितं पदं चित्वा लिखत –

कुक्कुरः ______ इतस्ततः भ्रमति।

  • भोजनं

  • भोजनाय

अभ्यासः 4 | Q 5 | Page 73

घटात् चतुर्थी-विभक्तियुक्तपदानि चित्वा उचितकोष्ठके लिखत –

एकवचन द्विवचनम बहुवचनम
______ ______ ______
______ ______ ______
______ ______ ______
______ ______ ______
______ ______ ______
______  
अभ्यासः 5 [Pages 75 - 76]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 5 [Pages 75 - 76]

अपादानकारकम् (पंचमी-विभक्तिः )

अभ्यासः 5 | Q 1. i | Page 75

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ अङ्कुरः प्रभवति।  (बीज)

अभ्यासः 5 | Q 1. ii | Page 75

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ विद्युत् उद्भवति। (जल)

अभ्यासः 5 | Q 1. iii | Page 75

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______ छात्रा: पठन्ति। (शिक्षक)

अभ्यासः 5 | Q 1. iv | Page 75

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______  नद्यः प्रभवन्ति। (पर्वत)

अभ्यासः 5 | Q 1. v | Page 75

कोष्ठके प्रदत्तशब्दैः सह उचितविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत।

______  मा प्रमदः। (स्वाध्याय)

अभ्यासः 5 | Q 2. i | Page 75

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

कोटः अपि सुमनः सङ्गात् आरोहित सतां शिरः।

अभ्यासः 5 | Q 2. ii | Page 75

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्
धैयात् कदाचित् स्थितिम् आप्नुयात् सः।

अभ्यासः 5 | Q 2. iii | Page 76

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्

विद्या ददाति विनय
विनयाद् याति पात्रताम्
पात्रत्वाद् धनमाप्नोति
धनाद् धर्मः ततः सुखम्।

अभ्यासः 5 | Q 2. iv | Page 76

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा-काष्ठात् अग्निः जायते मध्यमानात्

सत्यात् अपि हितं वदेत्।

अभ्यासः 5 | Q 2. v | Page 76

पंचमीविभक्तियुक्तपदं उदाहरणानुसारं चिह्नितं कुरुत –

यथा- काष्ठात् अग्निः जायते मध्यमानात्।

दोषक्षयोऽग्निवृद्धिश्च व्यायामादुपजायते।

अभ्यासः 5 | Q 3.1 | Page 75

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
रक्षकः ______ ______ ______ ______
अभ्यासः 5 | Q 3.1 | Page 76

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- सैनिकः पञ्चमी सैनेकात सैनेकाभ्याम् सैनेकेभ्यः
मनुष्यः ______ ______ ______ ______
अभ्यासः 5 | Q 3.2 | Page 76

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
देवी ______ ______ ______ ______
अभ्यासः 5 | Q 3.2 | Page 76

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- महिला  पञ्चमी महिलायाः महिलाभ्याम् महिलाभिः
कन्या ______ ______ ______ ______
अभ्यासः 5 | Q 3.3 | Page 76

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
पात्रम् ______ ______ ______ ______
अभ्यासः 5 | Q 3.3 | Page 76

उदाहरणानुसारं लिखत –

शब्दः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- मित्रम् पञ्चमी मित्रम् मित्राभ्याम् मित्रेभ्यः
गात्रम् ______ ______ ______ ______
अभ्यासः 5 | Q 4 | Page 76

यथोचितं योजयत –

पिपीलिका नरात्
देव वृद्धायाः
सैनिक मधुमक्षिकायाः
मधुमक्षिका सैनिकत्
वृद्धा देवात्
नर पिपीलिकायाः
अभ्यासः 6 [Pages 78 - 80]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 6 [Pages 78 - 80]

सम्बन्धे (षष्ठीविभक्तिः)

अभ्यासः 6 | Q 1. i | Page 78

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

बालः ______ अङ्के उपविशति।

  • पितुः

  • पित्रुः

अभ्यासः 6 | Q 1. ii | Page 78

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्य चिकित्सालयेषु  ______ संख्या प्रतिदिनं वर्धते।

  • रुग्णैः

  • रुग्णानाम्

अभ्यासः 6 | Q 1. iii | Page 78

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

वृक्षाः ______ आधारभूताः सन्ति ।

  • पर्यावरणस्य

  • पर्यवर्णेन

अभ्यासः 6 | Q 1. iv | Page 78

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

अद्यत्वे ______ जीवनं कष्टमयं जायते।

  • नगरात्

  • नगरस्य्

अभ्यासः 6 | Q 1. v | Page 78

कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत –

______ रक्षणाय वृक्षाणाम् आरोपणम् आवश्यकम्।

  • जीवनम्

  • जीवनस्य

अभ्यासः 6 | Q 2. i | Page 78

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

महाजनस्य संसर्गः
कस्य नोन्नतिकारकः।

______ ______
अभ्यासः 6 | Q 2. ii | Page 78

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते
आयुर्विद्या यशो बलम्।

अभिवादनशीलस्य वृद्धोपसेविनः
तस्य
अभ्यासः 6 | Q 2. iii | Page 78

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

मानो हि महतां धनम्। 

अभ्यासः 6 | Q 2. iv | Page 78

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

गच्छन् पिपीलको याति
योजनानां शतान्यपि।

अभ्यासः 6 | Q 2. v | Page 79

षष्ठीविभक्तियुक्तपदानि चित्वा लिखत –

नरस्याभरणं रूपं रूपस्याभरणं गुण:।
गुणास्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।

______ ______ ______ ______
अभ्यासः 6 | Q 3.1 | Page 78

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______
अभ्यासः 6 | Q 3. ii | Page 78

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

वेद
______ ______ ______
अभ्यासः 6 | Q 3.3 | Page 79

उदाहरणानुसारं लिखत –

नर
नरस्य नर्योः नराणां

 

नदी
______ ______ ______
अभ्यासः 6 | Q 3. iv | Page 79

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

क्षमा
______ ______ ______
अभ्यासः 6 | Q 3. v | Page 79

उदाहरणानुसारं लिखत –

यथा-

नर
नरस्य नर्योः नराणां

 

विद्या
______ ______ ______
अभ्यासः 6 | Q 4.1 | Page 80

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______
अभ्यासः 6 | Q 4.2 | Page 80

षष्ठीविभक्तियुक्तपदानां रचनां कुरुत –

______ ______ ______
______ ______ ______
अभ्यासः 6 | Q 5 | Page 80

प्रदत्तम् उदाहरणम् अनुसृत्य षष्ठीविभक्तिम् उपयुज्य पञ्च वाक्यानि लिखत।
उदाहरणम् – 

1. अहं विद्यायाः महत्त्वं जानामि।
2. कृषकस्य क्षेत्र हरितम् अस्ति।

अभ्यासः 7 [Pages 82 - 84]

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 6 कारकोपपदविभक्तिः अभ्यासः 7 [Pages 82 - 84]

अधिकरणकारकम् (सप्तमी-विभक्तिः )

अभ्यासः 7 | Q 1. i | Page 82

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य तु  ______ अपि वृक्षाः न सन्ति।

  • पर्वतीयस्थलम्

  • पर्वतीयस्थले

अभ्यासः 7 | Q 1. iv | Page 82

कोष्ठकात् उचितं पदं चित्वा लिखत –

अद्य बाला: चलभाषस्य ______ रताः भवन्ति। 

  • प्रयोगे

  • प्रयोगस्य

अभ्यासः 7 | Q 1. v | Page 82

कोष्ठकात् उचितं पदं चित्वा लिखत –

______ रक्षायाः विषये सचेताः भयेवुः।

  • पर्यावरणस्य

  • पर्यावरणे

अभ्यासः 7 | Q 2. i. | Page 82

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

उत्सवे व्यसने चैव
दुर्भिक्षे शत्रुविग्रहे।
राजद्वारे श्मशाने च,
यस्तिष्ठति स बान्धवः।

 

अभ्यासः 7 | Q 2. ii. | Page 83

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

परोक्षे कार्यहन्तारम्,
प्रत्यक्षे प्रियवादिनम्।
वर्ययेत् तादृशं मित्रम्,
विषकुम्भं पयोमुखम्॥

अभ्यासः 7 | Q 2. iii. | Page 83

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

 न कूपखनन युक्त
प्रदीप्ते वह्निना गृहे।

अभ्यासः 7 | Q 2. iv. | Page 83

सप्तमीविभक्तियुक्तपदानि चित्वा लिखत –

सत्यमेवेश्वरो लोके
सत्ये धर्मः समाश्रितः।
उत्तर

अभ्यासः 7 | Q 3.1 | Page 83

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

विद्वत्

______ ______ ______
अभ्यासः 7 | Q 3.2 | Page 83

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

आत्मन्

______ ______ ______
अभ्यासः 7 | Q 3.3 | Page 84

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

राजन्

______ ______ ______
अभ्यासः 7 | Q 3.4 | Page 84

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

क्षमा

______ ______ ______
अभ्यासः 7 | Q 3.5 | Page 84

उदाहरणमनुसृत्य अधोलिखितान् कोष्ठकान् यथायोग्यपदैः पूरयत –

यथा- जन 

जने जन्योः जनेषु

नदी

______ ______ ______
अभ्यासः 7 | Q 4 | Page 84

अधिकरणकारकं सप्तमीविभक्तिं च उपयुज्य प्रदत्तम् उदाहरणाम् अनुसृत्य पञ्च वाक्यानि लिखत।

उदाहरणम् –
1. जले मत्स्याः सन्तरन्ति।
2. लतायां पुष्पाणि सन्ति

Solutions for 6: कारकोपपदविभक्तिः

अभ्यासः 1अभ्यासः 2अभ्यासः 3अभ्यासः 4अभ्यासः 5अभ्यासः 6अभ्यासः 7
NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 6 - कारकोपपदविभक्तिः - Shaalaa.com

NCERT solutions for Sanskrit - Abhyaswaan Bhav Class 9 chapter 6 - कारकोपपदविभक्तिः

Shaalaa.com has the CBSE Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. NCERT solutions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE 6 (कारकोपपदविभक्तिः) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. NCERT textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Abhyaswaan Bhav Class 9 chapter 6 कारकोपपदविभक्तिः are कारकोपपदविभक्ति:.

Using NCERT Sanskrit - Abhyaswaan Bhav Class 9 solutions कारकोपपदविभक्तिः exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in NCERT Solutions are essential questions that can be asked in the final exam. Maximum CBSE Sanskrit - Abhyaswaan Bhav Class 9 students prefer NCERT Textbook Solutions to score more in exams.

Get the free view of Chapter 6, कारकोपपदविभक्तिः Sanskrit - Abhyaswaan Bhav Class 9 additional questions for Mathematics Sanskrit - Abhyaswaan Bhav Class 9 CBSE, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×